A 413-9 Jātakapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/9
Title: Jātakapaddhati
Dimensions: 26.7 x 10.2 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6552
Remarks:
Reel No. A 413-9 Inventory No. 27001
Title Jātakapaddhati
Remarks =Keśavīyapaddhati
Subject Keśava Daivajña
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 26.5 x 11.0 cm
Folios 6
Lines per Folio 9
Foliation figures in the both margins of verso ; marginal title is jā. ke. and Rāmaḥ
Scribe Gurunāth
Date of Copying SAM 1794 ŚS 1659
Donor Vināyakakṛṣṇaśarmā/śrīkṛṣṇa
Place of Deposit NAK
Accession No. 5/6552
Manuscript Features
Stamp Nepal National Librry,
exp.1 muddādaśākrama; keśavīyāpaddhatiriyaṃ jyotirvidupākhya vināyakakṛṣṇa śarmaṇaḥ[[ || tatpautra śrī[kṛ]ṣṇasya]] ||
saṃvat 1794 śake 1659 śrāvaṇavadi 4 budhe
Excerpts
Beginning
śrīgaṇeśāya namaḥ śrīśivāya grurave namaḥ
natvā vighnapa śāradācyuta śivabrahmārka mukhyagrahān
kurve jātakapaddhatiṃ sphuṭatarāṃ jyotirvidāṃ prītaye
yaṃtraiḥ spaṣṭatarotrajanmasamayo vedyotra kheṭāḥ sphuṭā
yat pakṣe hi ghaṭaṃta udgama ihās tarkṣaṃ saṣaḍbhaḥ sa ca 1
rātreḥ śeṣam itaṃ yutaṃ dinadale nāhnogataṃ śeṣakaṃ
viśleṣyaṃ khalu pūrvapaścimanataṃ triṃśaccyutaṃ connataṃ
yat pūrvonnata saḍbhayuktaravitaḥ paścānnatādityato
yallaṃkodayakaiś ca lagnamivatanmādhyaṃ saṣaḍbhaṃ sukhaṃ 2 (fol. 1v1–4)
End
nadigrāme keśavo vipravaryo
yo bhūt horāśāstrasaghaṃ (!) vicārya ||
tenokteyaṃ paddhatir jātakīyā
catvāriṃśad vṛttabaddhā subodhā || 41 ||
ye subodhāṃ paṭhaṃtimāṃ (!) magryā (!) jātakapaddhatiṃ ||
horāvit padavīṃ yāṃti loe mānaṃ yaśaś ca te || 42 ||(fol. 7r7:7v2)
Colophon
iti jātake keśavapaddhatiḥ samāptaḥ (!) || || ❁ || saṃvat 1794 śake 1659 śrāvaṇavadi 4 budhe gurunāthena likhitaṃ svārthaṃ parārthaṃ || ❁ || (fol. 7r2–3)
Microfilm Details
Reel No. A 413/9
Date of Filming 27-07-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 28-09-2004
Bibliography